Everything about bhairav kavach

Wiki Article

  

अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

ತಸ್ಯ ಧ್ಯಾನಂ ತ್ರಿಧಾ ಪ್ರೋಕ್ತಂ ಸಾತ್ತ್ವಿಕಾದಿಪ್ರಭೇದತಃ

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

गणराट् पातु जिह्वायामष्टाभिः शक्तिभिः सह ॥ १४॥

कूर्चद्वन्द्वं महाकाल प्रसीदेति पदद्वयम् ।

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

ದಿಗ್ವಸ್ತ್ರಂ ಪಿಂಗಕೇಶಂ ಡಮರುಮಥ ಸೃಣಿಂ ಖಡ್ಗಶೂಲಾಭಯಾನಿ



प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥

मालिनी पुत्रकः पातु पशूनश्वान् गजस्तथा

योऽपरागे प्रदाता वै तस्य स्यादतिसत्वरम् more info ॥ ३१॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

Report this wiki page